Sri Venkateswara Suprabhatam Mantra in English

 kausalyā suprajā rāma pūrvāsandhyā pravartatē ।

uttiṣṭha naraśārdūla kartavyaṃ daivamāhnikam ॥ 1 ॥


uttiṣṭhōttiṣṭha gōvinda uttiṣṭha garuḍadhvaja ।

uttiṣṭha kamalākānta trailōkyaṃ maṅgaḻaṃ kuru ॥ 2 ॥


mātassamasta jagatāṃ madhukaiṭabhārēḥ

vakṣōvihāriṇi manōhara divyamūrtē ।

śrīsvāmini śritajanapriya dānaśīlē

śrī vēṅkaṭēśa dayitē tava suprabhātam ॥ 3 ॥


tava suprabhātamaravinda lōchanē

bhavatu prasannamukha chandramaṇḍalē ।

vidhi śaṅkarēndra vanitābhirarchitē

vṛśa śailanātha dayitē dayānidhē ॥ 4 ॥


atryādi sapta ṛṣayassamupāsya sandhyāṃ

ākāśa sindhu kamalāni manōharāṇi ।

ādāya pādayuga marchayituṃ prapannāḥ

śēṣādri śēkhara vibhō tava suprabhātam ॥ 5 ॥


pañchānanābja bhava ṣaṇmukha vāsavādyāḥ

traivikramādi charitaṃ vibudhāḥ stuvanti ।

bhāṣāpatiḥ paṭhati vāsara śuddhi mārāt

śēṣādri śēkhara vibhō tava suprabhātam ॥ 6 ॥


īśat-praphulla sarasīruha nārikēḻa

pūgadrumādi sumanōhara pālikānām ।

āvāti mandamanilaḥ sahadivya gandhaiḥ

śēṣādri śēkhara vibhō tava suprabhātam ॥ 7 ॥


unmīlyanētra yugamuttama pañjarasthāḥ

pātrāvasiṣṭa kadalī phala pāyasāni ।

bhuktvāḥ salīla mathakēḻi śukāḥ paṭhanti

śēṣādri śēkhara vibhō tava suprabhātam ॥ 8 ॥


tantrī prakarṣa madhura svanayā vipañchyā

gāyatyananta charitaṃ tava nāradō’pi ।

bhāṣā samagra masat-kṛtachāru ramyaṃ

śēṣādri śēkhara vibhō tava suprabhātam ॥ 9 ॥


bhṛṅgāvaḻī cha makaranda rasānu viddha

jhuṅkāragīta ninadaiḥ sahasēvanāya ।

niryātyupānta sarasī kamalōdarēbhyaḥ

śēṣādri śēkhara vibhō tava suprabhātam ॥ 10 ॥


yōṣāgaṇēna varadadhni vimathyamānē

ghōṣālayēṣu dadhimanthana tīvraghōṣāḥ ।

rōṣātkaliṃ vidadhatē kakubhaścha kumbhāḥ

śēṣādri śēkhara vibhō tava suprabhātam ॥ 11 ॥


padmēśamitra śatapatra gatāḻivargāḥ

hartuṃ śriyaṃ kuvalayasya nijāṅgalakṣmyāḥ ।

bhērī ninādamiva bhibhrati tīvranādam

śēṣādri śēkhara vibhō tava suprabhātam ॥ 12 ॥


śrīmannabhīṣṭa varadākhila lōka bandhō

śrī śrīnivāsa jagadēka dayaika sindhō ।

śrī dēvatā gṛha bhujāntara divyamūrtē

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 13 ॥


śrī svāmi puṣkariṇikāplava nirmalāṅgāḥ

śrēyārthinō haraviriñchi sanandanādyāḥ ।

dvārē vasanti varanētra hatōtta māṅgāḥ

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 14 ॥


śrī śēṣaśaila garuḍāchala vēṅkaṭādri

nārāyaṇādri vṛṣabhādri vṛṣādri mukhyām ।

ākhyāṃ tvadīya vasatē raniśaṃ vadanti

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 15 ॥


sēvāparāḥ śiva surēśa kṛśānudharma

rakṣōmbunātha pavamāna dhanādhi nāthāḥ ।

baddhāñjali pravilasannija śīrṣadēśāḥ

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 16 ॥


dhāṭīṣu tē vihagarāja mṛgādhirāja

nāgādhirāja gajarāja hayādhirājāḥ ।

svasvādhikāra mahimādhika marthayantē

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 17 ॥


sūryēndu bhauma budhavākpati kāvyaśauri

svarbhānukētu diviśat-pariśat-pradhānāḥ ।

tvaddāsadāsa charamāvadhi dāsadāsāḥ

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 18 ॥


tat-pādadhūḻi bharita sphuritōttamāṅgāḥ

svargāpavarga nirapēkṣa nijāntaraṅgāḥ ।

kalpāgamā kalanayā”kulatāṃ labhantē

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 19 ॥


tvadgōpurāgra śikharāṇi nirīkṣamāṇāḥ

svargāpavarga padavīṃ paramāṃ śrayantaḥ ।

martyā manuṣya bhuvanē matimāśrayantē

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 20 ॥


śrī bhūmināyaka dayādi guṇāmṛtābdē

dēvādidēva jagadēka śaraṇyamūrtē ।

śrīmannananta garuḍādibhi rarchitāṅghrē

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 21 ॥


śrī padmanābha puruṣōttama vāsudēva

vaikuṇṭha mādhava janārdhana chakrapāṇē ।

śrī vatsa chihna śaraṇāgata pārijāta

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 22 ॥


kandarpa darpa hara sundara divya mūrtē

kāntā kuchāmburuha kuṭmala lōladṛṣṭē ।

kalyāṇa nirmala guṇākara divyakīrtē

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 23 ॥


mīnākṛtē kamaṭhakōla nṛsiṃha varṇin

svāmin paraśvatha tapōdhana rāmachandra ।

śēṣāṃśarāma yadunandana kalkirūpa

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 24 ॥


ēlālavaṅga ghanasāra sugandhi tīrthaṃ

divyaṃ viyatsaritu hēmaghaṭēṣu pūrṇam ।

dhṛtvādya vaidika śikhāmaṇayaḥ prahṛṣṭāḥ

tiṣṭhanti vēṅkaṭapatē tava suprabhātam ॥ 25 ॥


bhāsvānudēti vikachāni sarōruhāṇi

sampūrayanti ninadaiḥ kakubhō vihaṅgāḥ ।

śrīvaiṣṇavāḥ satata marthita maṅgaḻāstē

dhāmāśrayanti tava vēṅkaṭa suprabhātam ॥ 26 ॥


brahmādayā ssuravarā ssamaharṣayastē

santassanandana mukhāstvatha yōgivaryāḥ ।

dhāmāntikē tava hi maṅgaḻa vastu hastāḥ

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 27 ॥


lakśmīnivāsa niravadya guṇaika sindhō

saṃsārasāgara samuttaraṇaika sētō ।

vēdānta vēdya nijavaibhava bhakta bhōgya

śrī vēṅkaṭāchalapatē tava suprabhātam ॥ 28 ॥


itthaṃ vṛṣāchalapatēriha suprabhātaṃ

yē mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ ।

tēṣāṃ prabhāta samayē smṛtiraṅgabhājāṃ

prajñāṃ parārtha sulabhāṃ paramāṃ prasūtē ॥ 29 ॥

Leave a Reply