Bhaja Govindam Lyrics in English

 BHAJA GOVINDAM


bhaja gōvindaṃ bhaja gōvindaṃ

gōvindaṃ bhaja mūḍhamatē ।

samprāptē sannihitē kālē

nahi nahi rakṣati ḍukṛṅkaraṇē ॥ 1 ॥


mūḍha jahīhi dhanāgamatṛṣṇāṃ

kuru sadbuddhiṃ manasi vitṛṣṇām ।

yallabhasē nijakarmōpāttaṃ

vittaṃ tēna vinōdaya chittam ॥ 2 ॥


nārīstanabhara-nābhīdēśaṃ

dṛṣṭvā mā gā mōhāvēśam ।

ētanmāṃsavasādivikāraṃ

manasi vichintaya vāraṃ vāram ॥ 3 ॥


nalinīdala-gatajalamatitaralaṃ

tadvajjīvitamatiśaya-chapalam ।

viddhi vyādhyabhimānagrastaṃ

lōkaṃ śōkahataṃ cha samastam ॥ 4 ॥


yāvadvittōpārjanasaktaḥ

tāvannijaparivārō raktaḥ ।

paśchājjīvati jarjaradēhē

vārtāṃ kō’pi na pṛchChati gēhē ॥ 5 ॥


yāvatpavanō nivasati dēhē

tāvatpṛchChati kuśalaṃ gēhē ।

gatavati vāyau dēhāpāyē

bhāryā bibhyati tasminkāyē ॥ 6 ॥


bālastāvatkrīḍāsaktaḥ

taruṇastāvattaruṇīsaktaḥ ।

vṛddhastāvachchintāsaktaḥ

paramē brahmaṇi kō’pi na saktaḥ ॥ 7 ॥


kā tē kāntā kastē putraḥ

saṃsārō’yamatīva vichitraḥ ।

kasya tvaṃ kaḥ kuta āyātaḥ

tattvaṃ chintaya tadiha bhrātaḥ ॥ 8 ॥


satsaṅgatvē nissaṅgatvaṃ

nissaṅgatvē nirmōhatvam ।

nirmōhatvē niśchalatattvaṃ

niśchalatattvē jīvanmuktiḥ ॥ 9 ॥


vayasi gatē kaḥ kāmavikāraḥ

śuṣkē nīrē kaḥ kāsāraḥ ।

kṣīṇē vittē kaḥ parivāraḥ

jñātē tattvē kaḥ saṃsāraḥ ॥ 10 ॥


mā kuru dhana-jana-yauvana-garvaṃ

harati nimēṣātkālaḥ sarvam ।

māyāmayamidamakhilaṃ hitvā

brahmapadaṃ tvaṃ praviśa viditvā ॥ 11 ॥


dinayāminyau sāyaṃ prātaḥ

śiśiravasantau punarāyātaḥ ।

kālaḥ krīḍati gachChatyāyuḥ

tadapi na muñchatyāśāvāyuḥ ॥ 12 ॥


kā tē kāntā dhanagatachintā

vātula kiṃ tava nāsti niyantā ।

trijagati sajjanasaṅgatirēkā

bhavati bhavārṇavataraṇē naukā ॥ 13 ॥


dvādaśa-mañjarikābhiraśēṣaḥ

kathitō vaiyākaraṇasyaiṣaḥ ।

upadēśō’bhūdvidyā-nipuṇaiḥ

śrīmachChaṅkara-bhagavachCharaṇaiḥ ॥ 14 ॥


jaṭilō muṇḍī luñChitakēśaḥ

kāṣāyāmbara-bahukṛtavēṣaḥ ।

paśyannapi cha na paśyati mūḍhaḥ

udaranimittaṃ bahukṛtavēṣaḥ ॥ 15 ॥


aṅgaṃ galitaṃ palitaṃ muṇḍaṃ

daśanavihīnaṃ jātaṃ tuṇḍam ।

vṛddhō yāti gṛhītvā daṇḍaṃ

tadapi na muñchatyāśāpiṇḍam ॥ 16 ॥


agrē vahniḥ pṛṣṭhē bhānuḥ

rātrau chubuka-samarpita-jānuḥ ।

karatala-bhikṣastarutalavāsaḥ

tadapi na muñchatyāśāpāśaḥ ॥ 17 ॥


kurutē gaṅgāsāgaragamanaṃ

vrata-paripālanamathavā dānam ।

jñānavihīnaḥ sarvamatēna

bhajati na muktiṃ janmaśatēna ॥ 18 ॥


suramandira-taru-mūla-nivāsaḥ

śayyā bhūtalamajinaṃ vāsaḥ ।

sarva-parigraha-bhōgatyāgaḥ

kasya sukhaṃ na karōti virāgaḥ ॥ 19 ॥


yōgaratō vā bhōgaratō vā

saṅgaratō vā saṅgavihīnaḥ ।

yasya brahmaṇi ramatē chittaṃ

nandati nandati nandatyēva ॥ 20 ॥


bhagavadgītā kiñchidadhītā

gaṅgājala-lavakaṇikā pītā ।

sakṛdapi yēna murārisamarchā

kriyatē tasya yamēna na charchā ॥ 21 ॥


punarapi jananaṃ punarapi maraṇaṃ

punarapi jananījaṭharē śayanam ।

iha saṃsārē bahudustārē

kṛpayā’pārē pāhi murārē ॥ 22 ॥


rathyācharpaṭa-virachita-kanthaḥ

puṇyāpuṇya-vivarjita-panthaḥ ।

yōgī yōganiyōjita-chittaḥ

ramatē bālōnmattavadēva ॥ 23 ॥


kastvaṃ kō’haṃ kuta āyātaḥ

kā mē jananī kō mē tātaḥ ।

iti paribhāvaya sarvamasāraṃ

viśvaṃ tyaktvā svapnavichāram ॥ 24 ॥


tvayi mayi chānyatraikō viṣṇuḥ

vyarthaṃ kupyasi mayyasahiṣṇuḥ ।

bhava samachittaḥ sarvatra tvaṃ

vāñChasyachirādyadi viṣṇutvam ॥ 25 ॥


śatrau mitrē putrē bandhau

mā kuru yatnaṃ vigrahasandhau ।

sarvasminnapi paśyātmānaṃ

sarvatrōtsṛja bhēdājñānam ॥ 26 ॥


kāmaṃ krōdhaṃ lōbhaṃ mōhaṃ

tyaktvā”tmānaṃ paśyati sō’ham ।

ātmajñānavihīnā mūḍhāḥ

tē pachyantē narakanigūḍhāḥ ॥ 27 ॥


gēyaṃ gītā-nāmasahasraṃ

dhyēyaṃ śrīpati-rūpamajasram ।

nēyaṃ sajjana-saṅgē chittaṃ

dēyaṃ dīnajanāya cha vittam ॥ 28 ॥


sukhataḥ kriyatē kāmābhōgaḥ

paśchādanta śarīrē rōgaḥ ।

yadyapi lōkē maraṇaṃ śaraṇaṃ

tadapi na muñchati pāpācharaṇam ॥ 29 ॥


arthamanarthaṃ bhāvaya nityaṃ

nāstitataḥ sukhalēśaḥ satyam ।

putrādapi dhanabhājāṃ bhītiḥ

sarvatraiṣā vihitā rītiḥ ॥ 30 ॥


prāṇāyāmaṃ pratyāhāraṃ

nityānitya vivēkavichāram ।

jāpyasamētasamādhividhānaṃ

kurvavadhānaṃ mahadavadhānam ॥ 31 ॥


gurucharaṇāmbuja-nirbharabhaktaḥ

saṃsārādachirādbhava muktaḥ ।

sēndriyamānasa-niyamādēvaṃ

drakṣyasi nijahṛdayasthaṃ dēvam ॥ 32 ॥


mūḍhaḥ kaśchana vaiyākaraṇō

ḍuḥkṛṅkaraṇādhyayanadhurīṇaḥ ।

śrīmachChaṅkara-bhagavachChiṣyaiḥ

bōdhita āsīchChōdhita-karaṇaḥ ॥ 33 ॥


bhaja gōvindaṃ bhaja gōvindaṃ

gōvindaṃ bhaja mūḍhamatē ।

nāmasmaraṇādanyamupāyaṃ

nahi paśyāmō bhavataraṇē ॥ 34 ॥

Leave a Reply