Bhagavad Gita Motivational Quotes in Hindi

भगवद गीता के प्रेरणास्त्रोत न केवल धार्मिकता में ही निहित हैं, बल्कि वे जीवन के हर पहलू में एक नया दृष्टिकोण प्रदान करते हैं। वे हमें सिखाते हैं कि जीवन…

Continue ReadingBhagavad Gita Motivational Quotes in Hindi

Yada Yada Hi Dharmasya Sloka Meaning

Yada Yada Hi Dharmasya Sloka Meaning in EnglishYada yada hi dharmasya glanirbhavati bharataAbhythanamadharmasya tadatmanam srijamyahamयदा यदा हि धर्मस्य ग्लानिर्भवति भारत।अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।धर्मसंस्थापनार्थाय सम्भवामि युगे…

Continue ReadingYada Yada Hi Dharmasya Sloka Meaning

Yada Yada Hi Dharmasya Sloka

  यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥ Yada Yada Hi Dharmasya Glanirbhavati Bharat. Abhyutthanamdharmasya tadatmanam srajamyham ॥4-7॥…

Continue ReadingYada Yada Hi Dharmasya Sloka

10 Life Changing Bhagavad Gita Verses

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि || 2-47 ||You have a right to perform your prescribed duties but you are not entitled to the fruits of your actions.…

Continue Reading10 Life Changing Bhagavad Gita Verses