Your blog category

Sri Venkatesware Stotram in English

 Sri Venkatesware Stotram in Englishkamalākucha chūchuka kuṅkamatōniyatāruṇi tātula nīlatanō ।kamalāyata lōchana lōkapatēvijayībhava vēṅkaṭa śailapatē ॥sachaturmukha ṣaṇmukha pañchamukhēpramukhā khiladaivata mauḻimaṇē ।śaraṇāgata vatsala sāranidhēparipālaya māṃ vṛṣa śailapatē ॥ativēlatayā tava durviṣahairanu vēlakṛtai raparādhaśataiḥ…

Continue ReadingSri Venkatesware Stotram in English

Bhagavad Gita Chapter 8 Summary

 अथाष्टमोऽध्यायः- अक्षरब्रह्मयोगब्रह्म, अध्यात्म और कर्मादि के विषय में अर्जुन के सात प्रश्न और उनका उत्तरअर्जुन उवाचकिं तद्ब्रह्म किमध्यात्मं किं पुरुषोत्तम ।अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते৷৷8.1৷৷arjuna uvācakiṅ tadbrahma kimadhyātmaṅ kiṅ karma…

Continue ReadingBhagavad Gita Chapter 8 Summary

Bhagavad Gita Chapter 7 Summary

 अथ सप्तमोऽध्यायः- ज्ञानविज्ञानयोग विज्ञान सहित ज्ञान का विषय,इश्वर की व्यापकताश्रीभगवानुवाचमय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥śrī bhagavānuvācamayyāsaktamanāḥ pārtha yōgaṅ yuñjanmadāśrayaḥ.asaṅśayaṅ samagraṅ māṅ yathā jñāsyasi tacchṛṇu৷৷7.1৷৷Meaning: Shri Bhagwan…

Continue ReadingBhagavad Gita Chapter 7 Summary

Bhagavad Gita Chapter 6 Summary

 कर्मयोग का विषय और योगारूढ़ के लक्षण, काम-संकल्प-त्याग का महत्वश्रीभगवानुवाचअनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥śrī bhagavānuvācaanāśritaḥ karmaphalaṅ kāryaṅ karma karōti yaḥ.sa…

Continue ReadingBhagavad Gita Chapter 6 Summary

Bhagavad Gita Chapter 5 Summary

 अथ पंचमोऽध्यायः- कर्मसंन्यासयोगज्ञानयोग और कर्मयोग की एकता, सांख्य पर का विवरण और कर्मयोग की वरीयताअर्जुन उवाचसन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्‌ ॥arjuna uvācasaṅnyāsaṅ karmaṇāṅ kṛṣṇa…

Continue ReadingBhagavad Gita Chapter 5 Summary

Bhagavad Gita Chapter 4 Summary

योग परंपरा, भगवान के जन्म कर्म की दिव्यता, भक्त लक्षणभगवत्स्वरूपअथ चतुर्थोऽध्यायः- ज्ञानकर्मसंन्यासयोगयोग परंपरा, भगवान के जन्म कर्म की दिव्यता, भक्त लक्षण भगवत्स्वरूप श्री भगवानुवाचइमं विवस्वते योगं प्रोक्तवानहमव्ययम्‌ ।विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्‌ ॥śrī…

Continue ReadingBhagavad Gita Chapter 4 Summary

Shri Krishna Govind Hare Murari Lyrics

 Shri Krishna Govind Hare Murari Lyrics in Hindiश्री कृष्ण गोविन्द हरे मुरारी,हे नाथ नारायण वासुदेवा ॥हे नाथ नारायण...॥पितु मात स्वामी, सखा हमारे,हे नाथ नारायण वासुदेवा ॥हे नाथ नारायण...॥॥ श्री कृष्ण…

Continue ReadingShri Krishna Govind Hare Murari Lyrics