Yada Yada Hi Dharmasya Sloka Meaning

Yada Yada Hi Dharmasya Sloka Meaning in EnglishYada yada hi dharmasya glanirbhavati bharataAbhythanamadharmasya tadatmanam srijamyahamयदा यदा हि धर्मस्य ग्लानिर्भवति भारत।अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।धर्मसंस्थापनार्थाय सम्भवामि युगे…

Continue ReadingYada Yada Hi Dharmasya Sloka Meaning

Yada Yada Hi Dharmasya Sloka

  यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥ Yada Yada Hi Dharmasya Glanirbhavati Bharat. Abhyutthanamdharmasya tadatmanam srajamyham ॥4-7॥…

Continue ReadingYada Yada Hi Dharmasya Sloka