Bhagavad Gita Chapter 8 Summary

 अथाष्टमोऽध्यायः- अक्षरब्रह्मयोगब्रह्म, अध्यात्म और कर्मादि के विषय में अर्जुन के सात प्रश्न और उनका उत्तरअर्जुन उवाचकिं तद्ब्रह्म किमध्यात्मं किं पुरुषोत्तम ।अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते৷৷8.1৷৷arjuna uvācakiṅ tadbrahma kimadhyātmaṅ kiṅ karma…

Continue ReadingBhagavad Gita Chapter 8 Summary

Bhagavad Gita Chapter 7 Summary

 अथ सप्तमोऽध्यायः- ज्ञानविज्ञानयोग विज्ञान सहित ज्ञान का विषय,इश्वर की व्यापकताश्रीभगवानुवाचमय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥śrī bhagavānuvācamayyāsaktamanāḥ pārtha yōgaṅ yuñjanmadāśrayaḥ.asaṅśayaṅ samagraṅ māṅ yathā jñāsyasi tacchṛṇu৷৷7.1৷৷Meaning: Shri Bhagwan…

Continue ReadingBhagavad Gita Chapter 7 Summary

Bhagavad Gita Chapter 6 Summary

 कर्मयोग का विषय और योगारूढ़ के लक्षण, काम-संकल्प-त्याग का महत्वश्रीभगवानुवाचअनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥śrī bhagavānuvācaanāśritaḥ karmaphalaṅ kāryaṅ karma karōti yaḥ.sa…

Continue ReadingBhagavad Gita Chapter 6 Summary

Bhagavad Gita Chapter 5 Summary

 अथ पंचमोऽध्यायः- कर्मसंन्यासयोगज्ञानयोग और कर्मयोग की एकता, सांख्य पर का विवरण और कर्मयोग की वरीयताअर्जुन उवाचसन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्‌ ॥arjuna uvācasaṅnyāsaṅ karmaṇāṅ kṛṣṇa…

Continue ReadingBhagavad Gita Chapter 5 Summary