Bhagavad Gita Chapter 4 Summary

योग परंपरा, भगवान के जन्म कर्म की दिव्यता, भक्त लक्षणभगवत्स्वरूपअथ चतुर्थोऽध्यायः- ज्ञानकर्मसंन्यासयोगयोग परंपरा, भगवान के जन्म कर्म की दिव्यता, भक्त लक्षण भगवत्स्वरूप श्री भगवानुवाचइमं विवस्वते योगं प्रोक्तवानहमव्ययम्‌ ।विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्‌ ॥śrī…

Continue ReadingBhagavad Gita Chapter 4 Summary

Guru Brahma Guru Vishnu Sloka

 🙏Guru Brahma Guru Vishnu Guru Devo Maheshwara 🙏गुरूर्ब्रह्मा गुरूर्विष्णुः गुरूर्देवो महेश्वरः ।गुरूर्साक्षात परब्रह्म तस्मै श्री गुरवे नमः ।।The sloka "Guru Brahma Guru Vishnu Guru Devo Maheshwara" is a hymn that speaks…

Continue ReadingGuru Brahma Guru Vishnu Sloka

Yada Yada Hi Dharmasya Sloka

  यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥ Yada Yada Hi Dharmasya Glanirbhavati Bharat. Abhyutthanamdharmasya tadatmanam srajamyham ॥4-7॥…

Continue ReadingYada Yada Hi Dharmasya Sloka