Bhagavad Gita Chapter 7 Summary

 अथ सप्तमोऽध्यायः- ज्ञानविज्ञानयोग विज्ञान सहित ज्ञान का विषय,इश्वर की व्यापकताश्रीभगवानुवाचमय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥śrī bhagavānuvācamayyāsaktamanāḥ pārtha yōgaṅ yuñjanmadāśrayaḥ.asaṅśayaṅ samagraṅ māṅ yathā jñāsyasi tacchṛṇu৷৷7.1৷৷Meaning: Shri Bhagwan…

Continue ReadingBhagavad Gita Chapter 7 Summary

Bhagavad Gita Chapter 6 Summary

 कर्मयोग का विषय और योगारूढ़ के लक्षण, काम-संकल्प-त्याग का महत्वश्रीभगवानुवाचअनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥śrī bhagavānuvācaanāśritaḥ karmaphalaṅ kāryaṅ karma karōti yaḥ.sa…

Continue ReadingBhagavad Gita Chapter 6 Summary

Bhagavad Gita Chapter 5 Summary

 अथ पंचमोऽध्यायः- कर्मसंन्यासयोगज्ञानयोग और कर्मयोग की एकता, सांख्य पर का विवरण और कर्मयोग की वरीयताअर्जुन उवाचसन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्‌ ॥arjuna uvācasaṅnyāsaṅ karmaṇāṅ kṛṣṇa…

Continue ReadingBhagavad Gita Chapter 5 Summary

Bhagavad Gita Chapter 4 Summary

योग परंपरा, भगवान के जन्म कर्म की दिव्यता, भक्त लक्षणभगवत्स्वरूपअथ चतुर्थोऽध्यायः- ज्ञानकर्मसंन्यासयोगयोग परंपरा, भगवान के जन्म कर्म की दिव्यता, भक्त लक्षण भगवत्स्वरूप श्री भगवानुवाचइमं विवस्वते योगं प्रोक्तवानहमव्ययम्‌ ।विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्‌ ॥śrī…

Continue ReadingBhagavad Gita Chapter 4 Summary

Guru Brahma Guru Vishnu Sloka

 🙏Guru Brahma Guru Vishnu Guru Devo Maheshwara 🙏गुरूर्ब्रह्मा गुरूर्विष्णुः गुरूर्देवो महेश्वरः ।गुरूर्साक्षात परब्रह्म तस्मै श्री गुरवे नमः ।।The sloka "Guru Brahma Guru Vishnu Guru Devo Maheshwara" is a hymn that speaks…

Continue ReadingGuru Brahma Guru Vishnu Sloka

Yada Yada Hi Dharmasya Sloka

  यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४-७॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥४-८॥ Yada Yada Hi Dharmasya Glanirbhavati Bharat. Abhyutthanamdharmasya tadatmanam srajamyham ॥4-7॥…

Continue ReadingYada Yada Hi Dharmasya Sloka